3-4 caryāpaṭalam

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

3-4 चर्यापटलम्

caryāpaṭalam



adhimukticaryābhūmimupādāya sarvāsu bodhisattvabhūmiṣu bodhisattvānāṃ samāsataścatasraścaryā veditavyāḥ| [katamāścatasraḥ|] pāramitācaryā bodhipakṣyācaryā [abhijñācaryā] sattvaparipākacaryā ca| tatra ṣaṭ ca pūrvanirdiṣṭāḥ pāramitāḥ| upāyakauśalyapāramitā ca praṇidhānapāramitā ca balapāramitā ca jñānapāramitā ca| itīmā daśapāramitā abhisamasya pāramitācaryetyu cyate| tatra dvādaśākāraṃ pūrvanirdiṣṭamupāyakauśalya [mupāyakauśalya-] pāramitā| pañca pūrvanirdiṣṭāni praṇidhānāni praṇidhānapāramitā| daśabalaprayogaviśuddhirbalapāramitā| sarvadharmeṣu yathāvad vyavasthānajñānaṃ jñānapāramitā| tatra paramārthagrahaṇapravṛttā prajñā prajñāpāramitā| saṃvṛtigrahaṇapravṛttā punarjñānapāramitā| ityayamanayorviśeṣaḥ| aparaḥ paryāyaḥ| apramāṇajñānatā upāyakauśalyapāramitā| uttarottarajñānavaiśeṣikatā-prārthanā praṇidhānapāramitā| sarvamārairmārgānācchedyatā balāpāramitā| yathāvaj jñaiyāvabodhatā jñānapāramitā| smṛtyupasthānānyupādāya sarve saptatriṃśadbodhipakṣyā dharmāścatasraśca paryeṣaṇāścatvāri ca yathābhūtaparijñānāni yathāpūrvanirdiṣṭānyabhisamasya bodhisattvānāṃ bodhipakṣyacaryetyucyate| yathā saṃvarṇitāśca ṣaḍbhijñāḥ prabhāvapaṭale bodhisattvānāmabhijñācaryetyucyate| dvau ca pūrvanirdiṣṭāvaprameyau vineyāprameyaśca vinayopāyāprameyaśca [sarvasattvaparipāko yathānirdiṣṭaḥ] sattvaparipākapaṭale bodhisattvasyābhisamasya sattvaparipākacaryetyucyate|



ābhiścatasṛbhirbodhisattvacaryābhiḥ sarvabodhisattvacaryāṃsaṃgraho veditavyaḥ| tatrāsaṃkhyeyatraya-dīrghakālasamudāgamātsvabhāvaviśuddhiviśeṣāttadanyebhyaḥ sarvalaukikaśrāvakapratyekabuddhakuśalamūlebhyaḥ paramabodhiphalaparigrahāccaite daśa dānādayo dharmāḥ parameṇa kālena samudāgatāḥ paramayā svabhāvaviśuddhyā viśuddhāḥ paramañca phalamanuprayacchanti| iti tasmātpāramitā ityucyante|



tribhiśca kāraṇaiḥ pāramitānāmanukramavyavasthānaṃ veditavyam| katamaistribhiḥ| pratipakṣataḥ upapattito vipākaphalataśca|



tatra mātsaryaṃ duścaritaṃ sattveṣu vairotpīḍanatā kausīdyaṃ vikṣepo mandamomuhatā ca| amī ṣaḍdharmā bodherāvaraṇasthānīyāḥ| eṣāṃ [ṣaṇṇāṃ] dharmāṇāṃ pratipakṣeṇa ṣaṭ pāramitā yathāyogaṃ veditavyāḥ| tadanyāśca pāramitā ābhireva saṃgṛhītāḥ| evaṃ pratipakṣato vyavasthānaṃ bhavati|



kathamupapattitaḥ| ihādita eva bhoganirapekṣo bodhisattvaḥ tyaktvā āgārikān kāmān śīlasamādānaṃ karoti| śīlagauravācca paraviheṭhaṃ kṣamate| no tu paraṃ viheṭhayati| samādānataśca kṣāntitaśca viśuddhiśīlo niścalena nirantareṇa kuśalapakṣaprayogeṇa prayujyate| sa tathā vīryeṇāpramattaḥ spṛśati kuśalāñcittasyaikāgratām| sa tathā samāhitacitto yathābhūtaṃ jñeyaṃ jānāti dṛśyaṃ paśyati| evameṣāmevānukrameṇopapattito vyavasthānaṃ veditavyam|



kathaṃ phalavipākataḥ| iha bodhisattvasya dṛṣṭe dharme etān dānādīn kuśalāndharmān samādāya vartamānasya tannidānamāyatyāṃ bāhyataśca bhogasampatpratilambho bhavati dānakṛtaḥ| adhyātmikaśca pañcākāra ātmabhāvasampatpratilambho bhavati tadanyaśīlādi-pāramitākṛtaḥ|



pañcākārā ātmabhāvasampatkatamā| sugatiparyāpanno divyamānuṣyakastadanyasattvāyurādiviśeṣavān| iyaṃ prathamā sampat| sahajā ca kuśalamūlaprayoge akhedatā paravyatikramasahiṣṇutā ca paropatāpapriyatā| iyaṃ dvitīyā sampat| sahajā sarvārambheṣu dṛḍhavyavasāyatā| iyaṃ tṛtīyā sampat| sahajā ca mandarajaskasya svacittavaśitā cittakarmaṇyatā sarvārtheṣu kṣiprābhijñatāyai| iyaṃ caturthī sampat| sahajañca mativaipulyaṃ pāṇḍityaṃ vicakṣaṇatā ca sarvārtheṣu| iyaṃ pañcamī sampat itīdaṃ phalavipākakṛtamanyadanukramavyavasthānaṃ ṣaṇṇāṃ pāramitānāṃ veditavyam|



tatra catasṛbhiḥ pāramitābhiḥ [saha] sambhāreṇa svabhāvena parivāreṇa rakṣayā ca paripūrṇā bodhisattvānāmadhiśīlaṃ śikṣā veditavyā| dhyānapāramitayā adhicittaṃ śikṣā| prajñāpāramitayā adhi [prajñaṃ] śikṣā| na ca bodhisattvasyottari śikṣāmārga upalabhyate| tribhiḥ ataḥ sarvabodhisattvaśikṣāmārgaṃsaṃgrahātṣaḍeva pāramitā [ vyavasthāpitā]| nāta uttari nāto bhūyaḥ|



cattvāri cemāni bodhisattvānāṃ samāsataḥ kṛtyāni| yaireṣāṃ sarvakṛtyasaṃgraho bhavati| bodhāya kuśalābhyāsaḥ| tatpūrvakaśca tattvārthaprativedhaḥ prabhāvasamudāgamaḥ| sattvaparipācanatā ca| etāni ca catvāri kṛtyāni bodhisattvāḥ ābhiścatasṛbhiścaryābhiryathākramaṃ kurvantyanutiṣṭhanti| tasmādapi taduttarā caryā na vyavasthāpyate|



iti bodhisattvabhūmāvādhāre niṣṭhe yogasthāne caturthaṃ caryāpaṭalam|